सुबन्तावली ?राजीविनीजीवितवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाराजीविनीजीवितवल्लभः राजीविनीजीवितवल्लभौ राजीविनीजीवितवल्लभाः
सम्बोधनम्राजीविनीजीवितवल्लभ राजीविनीजीवितवल्लभौ राजीविनीजीवितवल्लभाः
द्वितीयाराजीविनीजीवितवल्लभम् राजीविनीजीवितवल्लभौ राजीविनीजीवितवल्लभान्
तृतीयाराजीविनीजीवितवल्लभेन राजीविनीजीवितवल्लभाभ्याम् राजीविनीजीवितवल्लभैः राजीविनीजीवितवल्लभेभिः
चतुर्थीराजीविनीजीवितवल्लभाय राजीविनीजीवितवल्लभाभ्याम् राजीविनीजीवितवल्लभेभ्यः
पञ्चमीराजीविनीजीवितवल्लभात् राजीविनीजीवितवल्लभाभ्याम् राजीविनीजीवितवल्लभेभ्यः
षष्ठीराजीविनीजीवितवल्लभस्य राजीविनीजीवितवल्लभयोः राजीविनीजीवितवल्लभानाम्
सप्तमीराजीविनीजीवितवल्लभे राजीविनीजीवितवल्लभयोः राजीविनीजीवितवल्लभेषु

समास राजीविनीजीवितवल्लभ

अव्यय ॰राजीविनीजीवितवल्लभम् ॰राजीविनीजीवितवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria