सुबन्तावली ?राजविनोदताल

Roma

पुमान्एकद्विबहु
प्रथमाराजविनोदतालः राजविनोदतालौ राजविनोदतालाः
सम्बोधनम्राजविनोदताल राजविनोदतालौ राजविनोदतालाः
द्वितीयाराजविनोदतालम् राजविनोदतालौ राजविनोदतालान्
तृतीयाराजविनोदतालेन राजविनोदतालाभ्याम् राजविनोदतालैः राजविनोदतालेभिः
चतुर्थीराजविनोदतालाय राजविनोदतालाभ्याम् राजविनोदतालेभ्यः
पञ्चमीराजविनोदतालात् राजविनोदतालाभ्याम् राजविनोदतालेभ्यः
षष्ठीराजविनोदतालस्य राजविनोदतालयोः राजविनोदतालानाम्
सप्तमीराजविनोदताले राजविनोदतालयोः राजविनोदतालेषु

समास राजविनोदताल

अव्यय ॰राजविनोदतालम् ॰राजविनोदतालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria