सुबन्तावली ?राजनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाराजनन्दनः राजनन्दनौ राजनन्दनाः
सम्बोधनम्राजनन्दन राजनन्दनौ राजनन्दनाः
द्वितीयाराजनन्दनम् राजनन्दनौ राजनन्दनान्
तृतीयाराजनन्दनेन राजनन्दनाभ्याम् राजनन्दनैः राजनन्दनेभिः
चतुर्थीराजनन्दनाय राजनन्दनाभ्याम् राजनन्दनेभ्यः
पञ्चमीराजनन्दनात् राजनन्दनाभ्याम् राजनन्दनेभ्यः
षष्ठीराजनन्दनस्य राजनन्दनयोः राजनन्दनानाम्
सप्तमीराजनन्दने राजनन्दनयोः राजनन्दनेषु

समास राजनन्दन

अव्यय ॰राजनन्दनम् ॰राजनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria