सुबन्तावली ?राजकदम्ब

Roma

पुमान्एकद्विबहु
प्रथमाराजकदम्बः राजकदम्बौ राजकदम्बाः
सम्बोधनम्राजकदम्ब राजकदम्बौ राजकदम्बाः
द्वितीयाराजकदम्बम् राजकदम्बौ राजकदम्बान्
तृतीयाराजकदम्बेन राजकदम्बाभ्याम् राजकदम्बैः राजकदम्बेभिः
चतुर्थीराजकदम्बाय राजकदम्बाभ्याम् राजकदम्बेभ्यः
पञ्चमीराजकदम्बात् राजकदम्बाभ्याम् राजकदम्बेभ्यः
षष्ठीराजकदम्बस्य राजकदम्बयोः राजकदम्बानाम्
सप्तमीराजकदम्बे राजकदम्बयोः राजकदम्बेषु

समास राजकदम्ब

अव्यय ॰राजकदम्बम् ॰राजकदम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria