सुबन्तावली ?राजकृतप्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाराजकृतप्रतिज्ञः राजकृतप्रतिज्ञौ राजकृतप्रतिज्ञाः
सम्बोधनम्राजकृतप्रतिज्ञ राजकृतप्रतिज्ञौ राजकृतप्रतिज्ञाः
द्वितीयाराजकृतप्रतिज्ञम् राजकृतप्रतिज्ञौ राजकृतप्रतिज्ञान्
तृतीयाराजकृतप्रतिज्ञेन राजकृतप्रतिज्ञाभ्याम् राजकृतप्रतिज्ञैः राजकृतप्रतिज्ञेभिः
चतुर्थीराजकृतप्रतिज्ञाय राजकृतप्रतिज्ञाभ्याम् राजकृतप्रतिज्ञेभ्यः
पञ्चमीराजकृतप्रतिज्ञात् राजकृतप्रतिज्ञाभ्याम् राजकृतप्रतिज्ञेभ्यः
षष्ठीराजकृतप्रतिज्ञस्य राजकृतप्रतिज्ञयोः राजकृतप्रतिज्ञानाम्
सप्तमीराजकृतप्रतिज्ञे राजकृतप्रतिज्ञयोः राजकृतप्रतिज्ञेषु

समास राजकृतप्रतिज्ञ

अव्यय ॰राजकृतप्रतिज्ञम् ॰राजकृतप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria