सुबन्तावली ?राजधत्तूरक

Roma

पुमान्एकद्विबहु
प्रथमाराजधत्तूरकः राजधत्तूरकौ राजधत्तूरकाः
सम्बोधनम्राजधत्तूरक राजधत्तूरकौ राजधत्तूरकाः
द्वितीयाराजधत्तूरकम् राजधत्तूरकौ राजधत्तूरकान्
तृतीयाराजधत्तूरकेण राजधत्तूरकाभ्याम् राजधत्तूरकैः राजधत्तूरकेभिः
चतुर्थीराजधत्तूरकाय राजधत्तूरकाभ्याम् राजधत्तूरकेभ्यः
पञ्चमीराजधत्तूरकात् राजधत्तूरकाभ्याम् राजधत्तूरकेभ्यः
षष्ठीराजधत्तूरकस्य राजधत्तूरकयोः राजधत्तूरकाणाम्
सप्तमीराजधत्तूरके राजधत्तूरकयोः राजधत्तूरकेषु

समास राजधत्तूरक

अव्यय ॰राजधत्तूरकम् ॰राजधत्तूरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria