सुबन्तावली ?राजधर्मसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाराजधर्मसारसङ्ग्रहः राजधर्मसारसङ्ग्रहौ राजधर्मसारसङ्ग्रहाः
सम्बोधनम्राजधर्मसारसङ्ग्रह राजधर्मसारसङ्ग्रहौ राजधर्मसारसङ्ग्रहाः
द्वितीयाराजधर्मसारसङ्ग्रहम् राजधर्मसारसङ्ग्रहौ राजधर्मसारसङ्ग्रहान्
तृतीयाराजधर्मसारसङ्ग्रहेण राजधर्मसारसङ्ग्रहाभ्याम् राजधर्मसारसङ्ग्रहैः राजधर्मसारसङ्ग्रहेभिः
चतुर्थीराजधर्मसारसङ्ग्रहाय राजधर्मसारसङ्ग्रहाभ्याम् राजधर्मसारसङ्ग्रहेभ्यः
पञ्चमीराजधर्मसारसङ्ग्रहात् राजधर्मसारसङ्ग्रहाभ्याम् राजधर्मसारसङ्ग्रहेभ्यः
षष्ठीराजधर्मसारसङ्ग्रहस्य राजधर्मसारसङ्ग्रहयोः राजधर्मसारसङ्ग्रहाणाम्
सप्तमीराजधर्मसारसङ्ग्रहे राजधर्मसारसङ्ग्रहयोः राजधर्मसारसङ्ग्रहेषु

समास राजधर्मसारसङ्ग्रह

अव्यय ॰राजधर्मसारसङ्ग्रहम् ॰राजधर्मसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria