सुबन्तावली ?राहुसपत्नवक्त्र

Roma

पुमान्एकद्विबहु
प्रथमाराहुसपत्नवक्त्रः राहुसपत्नवक्त्रौ राहुसपत्नवक्त्राः
सम्बोधनम्राहुसपत्नवक्त्र राहुसपत्नवक्त्रौ राहुसपत्नवक्त्राः
द्वितीयाराहुसपत्नवक्त्रम् राहुसपत्नवक्त्रौ राहुसपत्नवक्त्रान्
तृतीयाराहुसपत्नवक्त्रेण राहुसपत्नवक्त्राभ्याम् राहुसपत्नवक्त्रैः राहुसपत्नवक्त्रेभिः
चतुर्थीराहुसपत्नवक्त्राय राहुसपत्नवक्त्राभ्याम् राहुसपत्नवक्त्रेभ्यः
पञ्चमीराहुसपत्नवक्त्रात् राहुसपत्नवक्त्राभ्याम् राहुसपत्नवक्त्रेभ्यः
षष्ठीराहुसपत्नवक्त्रस्य राहुसपत्नवक्त्रयोः राहुसपत्नवक्त्राणाम्
सप्तमीराहुसपत्नवक्त्रे राहुसपत्नवक्त्रयोः राहुसपत्नवक्त्रेषु

समास राहुसपत्नवक्त्र

अव्यय ॰राहुसपत्नवक्त्रम् ॰राहुसपत्नवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria