Declension table of ?rāghitavyā

Deva

FeminineSingularDualPlural
Nominativerāghitavyā rāghitavye rāghitavyāḥ
Vocativerāghitavye rāghitavye rāghitavyāḥ
Accusativerāghitavyām rāghitavye rāghitavyāḥ
Instrumentalrāghitavyayā rāghitavyābhyām rāghitavyābhiḥ
Dativerāghitavyāyai rāghitavyābhyām rāghitavyābhyaḥ
Ablativerāghitavyāyāḥ rāghitavyābhyām rāghitavyābhyaḥ
Genitiverāghitavyāyāḥ rāghitavyayoḥ rāghitavyānām
Locativerāghitavyāyām rāghitavyayoḥ rāghitavyāsu

Adverb -rāghitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria