सुबन्तावली ?राधामानतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाराधामानतरङ्गिणी राधामानतरङ्गिण्यौ राधामानतरङ्गिण्यः
सम्बोधनम्राधामानतरङ्गिणि राधामानतरङ्गिण्यौ राधामानतरङ्गिण्यः
द्वितीयाराधामानतरङ्गिणीम् राधामानतरङ्गिण्यौ राधामानतरङ्गिणीः
तृतीयाराधामानतरङ्गिण्या राधामानतरङ्गिणीभ्याम् राधामानतरङ्गिणीभिः
चतुर्थीराधामानतरङ्गिण्यै राधामानतरङ्गिणीभ्याम् राधामानतरङ्गिणीभ्यः
पञ्चमीराधामानतरङ्गिण्याः राधामानतरङ्गिणीभ्याम् राधामानतरङ्गिणीभ्यः
षष्ठीराधामानतरङ्गिण्याः राधामानतरङ्गिण्योः राधामानतरङ्गिणीनाम्
सप्तमीराधामानतरङ्गिण्याम् राधामानतरङ्गिण्योः राधामानतरङ्गिणीषु

समास राधामानतरङ्गिणि राधामानतरङ्गिणी

अव्यय ॰राधामानतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria