सुबन्तावली ?राधामाधवरूपचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाराधामाधवरूपचिन्तामणिः राधामाधवरूपचिन्तामणी राधामाधवरूपचिन्तामणयः
सम्बोधनम्राधामाधवरूपचिन्तामणे राधामाधवरूपचिन्तामणी राधामाधवरूपचिन्तामणयः
द्वितीयाराधामाधवरूपचिन्तामणिम् राधामाधवरूपचिन्तामणी राधामाधवरूपचिन्तामणीन्
तृतीयाराधामाधवरूपचिन्तामणिना राधामाधवरूपचिन्तामणिभ्याम् राधामाधवरूपचिन्तामणिभिः
चतुर्थीराधामाधवरूपचिन्तामणये राधामाधवरूपचिन्तामणिभ्याम् राधामाधवरूपचिन्तामणिभ्यः
पञ्चमीराधामाधवरूपचिन्तामणेः राधामाधवरूपचिन्तामणिभ्याम् राधामाधवरूपचिन्तामणिभ्यः
षष्ठीराधामाधवरूपचिन्तामणेः राधामाधवरूपचिन्तामण्योः राधामाधवरूपचिन्तामणीनाम्
सप्तमीराधामाधवरूपचिन्तामणौ राधामाधवरूपचिन्तामण्योः राधामाधवरूपचिन्तामणिषु

समास राधामाधवरूपचिन्तामणि

अव्यय ॰राधामाधवरूपचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria