सुबन्तावली ?पूर्वशांशप

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्वशांशपम् पूर्वशांशपे पूर्वशांशपानि
सम्बोधनम्पूर्वशांशप पूर्वशांशपे पूर्वशांशपानि
द्वितीयापूर्वशांशपम् पूर्वशांशपे पूर्वशांशपानि
तृतीयापूर्वशांशपेन पूर्वशांशपाभ्याम् पूर्वशांशपैः
चतुर्थीपूर्वशांशपाय पूर्वशांशपाभ्याम् पूर्वशांशपेभ्यः
पञ्चमीपूर्वशांशपात् पूर्वशांशपाभ्याम् पूर्वशांशपेभ्यः
षष्ठीपूर्वशांशपस्य पूर्वशांशपयोः पूर्वशांशपानाम्
सप्तमीपूर्वशांशपे पूर्वशांशपयोः पूर्वशांशपेषु

समास पूर्वशांशप

अव्यय ॰पूर्वशांशपम् ॰पूर्वशांशपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria