सुबन्तावली ?पूर्वप्रस्थित

Roma

पुमान्एकद्विबहु
प्रथमापूर्वप्रस्थितः पूर्वप्रस्थितौ पूर्वप्रस्थिताः
सम्बोधनम्पूर्वप्रस्थित पूर्वप्रस्थितौ पूर्वप्रस्थिताः
द्वितीयापूर्वप्रस्थितम् पूर्वप्रस्थितौ पूर्वप्रस्थितान्
तृतीयापूर्वप्रस्थितेन पूर्वप्रस्थिताभ्याम् पूर्वप्रस्थितैः पूर्वप्रस्थितेभिः
चतुर्थीपूर्वप्रस्थिताय पूर्वप्रस्थिताभ्याम् पूर्वप्रस्थितेभ्यः
पञ्चमीपूर्वप्रस्थितात् पूर्वप्रस्थिताभ्याम् पूर्वप्रस्थितेभ्यः
षष्ठीपूर्वप्रस्थितस्य पूर्वप्रस्थितयोः पूर्वप्रस्थितानाम्
सप्तमीपूर्वप्रस्थिते पूर्वप्रस्थितयोः पूर्वप्रस्थितेषु

समास पूर्वप्रस्थित

अव्यय ॰पूर्वप्रस्थितम् ॰पूर्वप्रस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria