सुबन्तावली ?पूर्वपाणिनीय

Roma

पुमान्एकद्विबहु
प्रथमापूर्वपाणिनीयः पूर्वपाणिनीयौ पूर्वपाणिनीयाः
सम्बोधनम्पूर्वपाणिनीय पूर्वपाणिनीयौ पूर्वपाणिनीयाः
द्वितीयापूर्वपाणिनीयम् पूर्वपाणिनीयौ पूर्वपाणिनीयान्
तृतीयापूर्वपाणिनीयेन पूर्वपाणिनीयाभ्याम् पूर्वपाणिनीयैः पूर्वपाणिनीयेभिः
चतुर्थीपूर्वपाणिनीयाय पूर्वपाणिनीयाभ्याम् पूर्वपाणिनीयेभ्यः
पञ्चमीपूर्वपाणिनीयात् पूर्वपाणिनीयाभ्याम् पूर्वपाणिनीयेभ्यः
षष्ठीपूर्वपाणिनीयस्य पूर्वपाणिनीययोः पूर्वपाणिनीयानाम्
सप्तमीपूर्वपाणिनीये पूर्वपाणिनीययोः पूर्वपाणिनीयेषु

समास पूर्वपाणिनीय

अव्यय ॰पूर्वपाणिनीयम् ॰पूर्वपाणिनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria