सुबन्तावली ?पूर्वैषुकामशम

Roma

पुमान्एकद्विबहु
प्रथमापूर्वैषुकामशमः पूर्वैषुकामशमौ पूर्वैषुकामशमाः
सम्बोधनम्पूर्वैषुकामशम पूर्वैषुकामशमौ पूर्वैषुकामशमाः
द्वितीयापूर्वैषुकामशमम् पूर्वैषुकामशमौ पूर्वैषुकामशमान्
तृतीयापूर्वैषुकामशमेन पूर्वैषुकामशमाभ्याम् पूर्वैषुकामशमैः पूर्वैषुकामशमेभिः
चतुर्थीपूर्वैषुकामशमाय पूर्वैषुकामशमाभ्याम् पूर्वैषुकामशमेभ्यः
पञ्चमीपूर्वैषुकामशमात् पूर्वैषुकामशमाभ्याम् पूर्वैषुकामशमेभ्यः
षष्ठीपूर्वैषुकामशमस्य पूर्वैषुकामशमयोः पूर्वैषुकामशमानाम्
सप्तमीपूर्वैषुकामशमे पूर्वैषुकामशमयोः पूर्वैषुकामशमेषु

समास पूर्वैषुकामशम

अव्यय ॰पूर्वैषुकामशमम् ॰पूर्वैषुकामशमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria