सुबन्तावली ?पूर्वभुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वभुक्तिः पूर्वभुक्ती पूर्वभुक्तयः
सम्बोधनम्पूर्वभुक्ते पूर्वभुक्ती पूर्वभुक्तयः
द्वितीयापूर्वभुक्तिम् पूर्वभुक्ती पूर्वभुक्तीः
तृतीयापूर्वभुक्त्या पूर्वभुक्तिभ्याम् पूर्वभुक्तिभिः
चतुर्थीपूर्वभुक्त्यै पूर्वभुक्तये पूर्वभुक्तिभ्याम् पूर्वभुक्तिभ्यः
पञ्चमीपूर्वभुक्त्याः पूर्वभुक्तेः पूर्वभुक्तिभ्याम् पूर्वभुक्तिभ्यः
षष्ठीपूर्वभुक्त्याः पूर्वभुक्तेः पूर्वभुक्त्योः पूर्वभुक्तीनाम्
सप्तमीपूर्वभुक्त्याम् पूर्वभुक्तौ पूर्वभुक्त्योः पूर्वभुक्तिषु

समास पूर्वभुक्ति

अव्यय ॰पूर्वभुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria