सुबन्तावली ?पूर्वार्जित

Roma

पुमान्एकद्विबहु
प्रथमापूर्वार्जितः पूर्वार्जितौ पूर्वार्जिताः
सम्बोधनम्पूर्वार्जित पूर्वार्जितौ पूर्वार्जिताः
द्वितीयापूर्वार्जितम् पूर्वार्जितौ पूर्वार्जितान्
तृतीयापूर्वार्जितेन पूर्वार्जिताभ्याम् पूर्वार्जितैः पूर्वार्जितेभिः
चतुर्थीपूर्वार्जिताय पूर्वार्जिताभ्याम् पूर्वार्जितेभ्यः
पञ्चमीपूर्वार्जितात् पूर्वार्जिताभ्याम् पूर्वार्जितेभ्यः
षष्ठीपूर्वार्जितस्य पूर्वार्जितयोः पूर्वार्जितानाम्
सप्तमीपूर्वार्जिते पूर्वार्जितयोः पूर्वार्जितेषु

समास पूर्वार्जित

अव्यय ॰पूर्वार्जितम् ॰पूर्वार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria