सुबन्तावली ?पूर्वाह्णिकी

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वाह्णिकी पूर्वाह्णिक्यौ पूर्वाह्णिक्यः
सम्बोधनम्पूर्वाह्णिकि पूर्वाह्णिक्यौ पूर्वाह्णिक्यः
द्वितीयापूर्वाह्णिकीम् पूर्वाह्णिक्यौ पूर्वाह्णिकीः
तृतीयापूर्वाह्णिक्या पूर्वाह्णिकीभ्याम् पूर्वाह्णिकीभिः
चतुर्थीपूर्वाह्णिक्यै पूर्वाह्णिकीभ्याम् पूर्वाह्णिकीभ्यः
पञ्चमीपूर्वाह्णिक्याः पूर्वाह्णिकीभ्याम् पूर्वाह्णिकीभ्यः
षष्ठीपूर्वाह्णिक्याः पूर्वाह्णिक्योः पूर्वाह्णिकीनाम्
सप्तमीपूर्वाह्णिक्याम् पूर्वाह्णिक्योः पूर्वाह्णिकीषु

समास पूर्वाह्णिकि पूर्वाह्णिकी

अव्यय ॰पूर्वाह्णिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria