सुबन्तावली ?पूरणप्रत्यय

Roma

पुमान्एकद्विबहु
प्रथमापूरणप्रत्ययः पूरणप्रत्ययौ पूरणप्रत्ययाः
सम्बोधनम्पूरणप्रत्यय पूरणप्रत्ययौ पूरणप्रत्ययाः
द्वितीयापूरणप्रत्ययम् पूरणप्रत्ययौ पूरणप्रत्ययान्
तृतीयापूरणप्रत्ययेन पूरणप्रत्ययाभ्याम् पूरणप्रत्ययैः पूरणप्रत्ययेभिः
चतुर्थीपूरणप्रत्ययाय पूरणप्रत्ययाभ्याम् पूरणप्रत्ययेभ्यः
पञ्चमीपूरणप्रत्ययात् पूरणप्रत्ययाभ्याम् पूरणप्रत्ययेभ्यः
षष्ठीपूरणप्रत्ययस्य पूरणप्रत्यययोः पूरणप्रत्ययानाम्
सप्तमीपूरणप्रत्यये पूरणप्रत्यययोः पूरणप्रत्ययेषु

समास पूरणप्रत्यय

अव्यय ॰पूरणप्रत्ययम् ॰पूरणप्रत्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria