सुबन्तावली ?पूर्णोत्सङ्ग

Roma

पुमान्एकद्विबहु
प्रथमापूर्णोत्सङ्गः पूर्णोत्सङ्गौ पूर्णोत्सङ्गाः
सम्बोधनम्पूर्णोत्सङ्ग पूर्णोत्सङ्गौ पूर्णोत्सङ्गाः
द्वितीयापूर्णोत्सङ्गम् पूर्णोत्सङ्गौ पूर्णोत्सङ्गान्
तृतीयापूर्णोत्सङ्गेन पूर्णोत्सङ्गाभ्याम् पूर्णोत्सङ्गैः पूर्णोत्सङ्गेभिः
चतुर्थीपूर्णोत्सङ्गाय पूर्णोत्सङ्गाभ्याम् पूर्णोत्सङ्गेभ्यः
पञ्चमीपूर्णोत्सङ्गात् पूर्णोत्सङ्गाभ्याम् पूर्णोत्सङ्गेभ्यः
षष्ठीपूर्णोत्सङ्गस्य पूर्णोत्सङ्गयोः पूर्णोत्सङ्गानाम्
सप्तमीपूर्णोत्सङ्गे पूर्णोत्सङ्गयोः पूर्णोत्सङ्गेषु

समास पूर्णोत्सङ्ग

अव्यय ॰पूर्णोत्सङ्गम् ॰पूर्णोत्सङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria