सुबन्तावली ?पूर्णसमय

Roma

पुमान्एकद्विबहु
प्रथमापूर्णसमयः पूर्णसमयौ पूर्णसमयाः
सम्बोधनम्पूर्णसमय पूर्णसमयौ पूर्णसमयाः
द्वितीयापूर्णसमयम् पूर्णसमयौ पूर्णसमयान्
तृतीयापूर्णसमयेन पूर्णसमयाभ्याम् पूर्णसमयैः पूर्णसमयेभिः
चतुर्थीपूर्णसमयाय पूर्णसमयाभ्याम् पूर्णसमयेभ्यः
पञ्चमीपूर्णसमयात् पूर्णसमयाभ्याम् पूर्णसमयेभ्यः
षष्ठीपूर्णसमयस्य पूर्णसमययोः पूर्णसमयानाम्
सप्तमीपूर्णसमये पूर्णसमययोः पूर्णसमयेषु

समास पूर्णसमय

अव्यय ॰पूर्णसमयम् ॰पूर्णसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria