Declension table of ?pūlitavat

Deva

NeuterSingularDualPlural
Nominativepūlitavat pūlitavantī pūlitavatī pūlitavanti
Vocativepūlitavat pūlitavantī pūlitavatī pūlitavanti
Accusativepūlitavat pūlitavantī pūlitavatī pūlitavanti
Instrumentalpūlitavatā pūlitavadbhyām pūlitavadbhiḥ
Dativepūlitavate pūlitavadbhyām pūlitavadbhyaḥ
Ablativepūlitavataḥ pūlitavadbhyām pūlitavadbhyaḥ
Genitivepūlitavataḥ pūlitavatoḥ pūlitavatām
Locativepūlitavati pūlitavatoḥ pūlitavatsu

Adverb -pūlitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria