Declension table of ?pūlita

Deva

NeuterSingularDualPlural
Nominativepūlitam pūlite pūlitāni
Vocativepūlita pūlite pūlitāni
Accusativepūlitam pūlite pūlitāni
Instrumentalpūlitena pūlitābhyām pūlitaiḥ
Dativepūlitāya pūlitābhyām pūlitebhyaḥ
Ablativepūlitāt pūlitābhyām pūlitebhyaḥ
Genitivepūlitasya pūlitayoḥ pūlitānām
Locativepūlite pūlitayoḥ pūliteṣu

Compound pūlita -

Adverb -pūlitam -pūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria