Declension table of ?pūleṣyantī

Deva

FeminineSingularDualPlural
Nominativepūleṣyantī pūleṣyantyau pūleṣyantyaḥ
Vocativepūleṣyanti pūleṣyantyau pūleṣyantyaḥ
Accusativepūleṣyantīm pūleṣyantyau pūleṣyantīḥ
Instrumentalpūleṣyantyā pūleṣyantībhyām pūleṣyantībhiḥ
Dativepūleṣyantyai pūleṣyantībhyām pūleṣyantībhyaḥ
Ablativepūleṣyantyāḥ pūleṣyantībhyām pūleṣyantībhyaḥ
Genitivepūleṣyantyāḥ pūleṣyantyoḥ pūleṣyantīnām
Locativepūleṣyantyām pūleṣyantyoḥ pūleṣyantīṣu

Compound pūleṣyanti - pūleṣyantī -

Adverb -pūleṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria