Declension table of ?pūleṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūleṣyamāṇā pūleṣyamāṇe pūleṣyamāṇāḥ
Vocativepūleṣyamāṇe pūleṣyamāṇe pūleṣyamāṇāḥ
Accusativepūleṣyamāṇām pūleṣyamāṇe pūleṣyamāṇāḥ
Instrumentalpūleṣyamāṇayā pūleṣyamāṇābhyām pūleṣyamāṇābhiḥ
Dativepūleṣyamāṇāyai pūleṣyamāṇābhyām pūleṣyamāṇābhyaḥ
Ablativepūleṣyamāṇāyāḥ pūleṣyamāṇābhyām pūleṣyamāṇābhyaḥ
Genitivepūleṣyamāṇāyāḥ pūleṣyamāṇayoḥ pūleṣyamāṇānām
Locativepūleṣyamāṇāyām pūleṣyamāṇayoḥ pūleṣyamāṇāsu

Adverb -pūleṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria