Declension table of ?pūleṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūleṣyamāṇaḥ pūleṣyamāṇau pūleṣyamāṇāḥ
Vocativepūleṣyamāṇa pūleṣyamāṇau pūleṣyamāṇāḥ
Accusativepūleṣyamāṇam pūleṣyamāṇau pūleṣyamāṇān
Instrumentalpūleṣyamāṇena pūleṣyamāṇābhyām pūleṣyamāṇaiḥ pūleṣyamāṇebhiḥ
Dativepūleṣyamāṇāya pūleṣyamāṇābhyām pūleṣyamāṇebhyaḥ
Ablativepūleṣyamāṇāt pūleṣyamāṇābhyām pūleṣyamāṇebhyaḥ
Genitivepūleṣyamāṇasya pūleṣyamāṇayoḥ pūleṣyamāṇānām
Locativepūleṣyamāṇe pūleṣyamāṇayoḥ pūleṣyamāṇeṣu

Compound pūleṣyamāṇa -

Adverb -pūleṣyamāṇam -pūleṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria