Declension table of ?pūlayiṣyat

Deva

MasculineSingularDualPlural
Nominativepūlayiṣyan pūlayiṣyantau pūlayiṣyantaḥ
Vocativepūlayiṣyan pūlayiṣyantau pūlayiṣyantaḥ
Accusativepūlayiṣyantam pūlayiṣyantau pūlayiṣyataḥ
Instrumentalpūlayiṣyatā pūlayiṣyadbhyām pūlayiṣyadbhiḥ
Dativepūlayiṣyate pūlayiṣyadbhyām pūlayiṣyadbhyaḥ
Ablativepūlayiṣyataḥ pūlayiṣyadbhyām pūlayiṣyadbhyaḥ
Genitivepūlayiṣyataḥ pūlayiṣyatoḥ pūlayiṣyatām
Locativepūlayiṣyati pūlayiṣyatoḥ pūlayiṣyatsu

Compound pūlayiṣyat -

Adverb -pūlayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria