Declension table of ?pūlayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūlayiṣyamāṇā pūlayiṣyamāṇe pūlayiṣyamāṇāḥ
Vocativepūlayiṣyamāṇe pūlayiṣyamāṇe pūlayiṣyamāṇāḥ
Accusativepūlayiṣyamāṇām pūlayiṣyamāṇe pūlayiṣyamāṇāḥ
Instrumentalpūlayiṣyamāṇayā pūlayiṣyamāṇābhyām pūlayiṣyamāṇābhiḥ
Dativepūlayiṣyamāṇāyai pūlayiṣyamāṇābhyām pūlayiṣyamāṇābhyaḥ
Ablativepūlayiṣyamāṇāyāḥ pūlayiṣyamāṇābhyām pūlayiṣyamāṇābhyaḥ
Genitivepūlayiṣyamāṇāyāḥ pūlayiṣyamāṇayoḥ pūlayiṣyamāṇānām
Locativepūlayiṣyamāṇāyām pūlayiṣyamāṇayoḥ pūlayiṣyamāṇāsu

Adverb -pūlayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria