Declension table of ?pūlayat

Deva

NeuterSingularDualPlural
Nominativepūlayat pūlayantī pūlayatī pūlayanti
Vocativepūlayat pūlayantī pūlayatī pūlayanti
Accusativepūlayat pūlayantī pūlayatī pūlayanti
Instrumentalpūlayatā pūlayadbhyām pūlayadbhiḥ
Dativepūlayate pūlayadbhyām pūlayadbhyaḥ
Ablativepūlayataḥ pūlayadbhyām pūlayadbhyaḥ
Genitivepūlayataḥ pūlayatoḥ pūlayatām
Locativepūlayati pūlayatoḥ pūlayatsu

Adverb -pūlayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria