Declension table of ?pūlatavatī

Deva

FeminineSingularDualPlural
Nominativepūlatavatī pūlatavatyau pūlatavatyaḥ
Vocativepūlatavati pūlatavatyau pūlatavatyaḥ
Accusativepūlatavatīm pūlatavatyau pūlatavatīḥ
Instrumentalpūlatavatyā pūlatavatībhyām pūlatavatībhiḥ
Dativepūlatavatyai pūlatavatībhyām pūlatavatībhyaḥ
Ablativepūlatavatyāḥ pūlatavatībhyām pūlatavatībhyaḥ
Genitivepūlatavatyāḥ pūlatavatyoḥ pūlatavatīnām
Locativepūlatavatyām pūlatavatyoḥ pūlatavatīṣu

Compound pūlatavati - pūlatavatī -

Adverb -pūlatavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria