Declension table of ?pūlatavat

Deva

MasculineSingularDualPlural
Nominativepūlatavān pūlatavantau pūlatavantaḥ
Vocativepūlatavan pūlatavantau pūlatavantaḥ
Accusativepūlatavantam pūlatavantau pūlatavataḥ
Instrumentalpūlatavatā pūlatavadbhyām pūlatavadbhiḥ
Dativepūlatavate pūlatavadbhyām pūlatavadbhyaḥ
Ablativepūlatavataḥ pūlatavadbhyām pūlatavadbhyaḥ
Genitivepūlatavataḥ pūlatavatoḥ pūlatavatām
Locativepūlatavati pūlatavatoḥ pūlatavatsu

Compound pūlatavat -

Adverb -pūlatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria