Declension table of ?pūlamāna

Deva

NeuterSingularDualPlural
Nominativepūlamānam pūlamāne pūlamānāni
Vocativepūlamāna pūlamāne pūlamānāni
Accusativepūlamānam pūlamāne pūlamānāni
Instrumentalpūlamānena pūlamānābhyām pūlamānaiḥ
Dativepūlamānāya pūlamānābhyām pūlamānebhyaḥ
Ablativepūlamānāt pūlamānābhyām pūlamānebhyaḥ
Genitivepūlamānasya pūlamānayoḥ pūlamānānām
Locativepūlamāne pūlamānayoḥ pūlamāneṣu

Compound pūlamāna -

Adverb -pūlamānam -pūlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria