Declension table of ?pūlānīya

Deva

MasculineSingularDualPlural
Nominativepūlānīyaḥ pūlānīyau pūlānīyāḥ
Vocativepūlānīya pūlānīyau pūlānīyāḥ
Accusativepūlānīyam pūlānīyau pūlānīyān
Instrumentalpūlānīyena pūlānīyābhyām pūlānīyaiḥ pūlānīyebhiḥ
Dativepūlānīyāya pūlānīyābhyām pūlānīyebhyaḥ
Ablativepūlānīyāt pūlānīyābhyām pūlānīyebhyaḥ
Genitivepūlānīyasya pūlānīyayoḥ pūlānīyānām
Locativepūlānīye pūlānīyayoḥ pūlānīyeṣu

Compound pūlānīya -

Adverb -pūlānīyam -pūlānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria