Declension table of ?pūjitavya

Deva

NeuterSingularDualPlural
Nominativepūjitavyam pūjitavye pūjitavyāni
Vocativepūjitavya pūjitavye pūjitavyāni
Accusativepūjitavyam pūjitavye pūjitavyāni
Instrumentalpūjitavyena pūjitavyābhyām pūjitavyaiḥ
Dativepūjitavyāya pūjitavyābhyām pūjitavyebhyaḥ
Ablativepūjitavyāt pūjitavyābhyām pūjitavyebhyaḥ
Genitivepūjitavyasya pūjitavyayoḥ pūjitavyānām
Locativepūjitavye pūjitavyayoḥ pūjitavyeṣu

Compound pūjitavya -

Adverb -pūjitavyam -pūjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria