Declension table of ?putthavatī

Deva

FeminineSingularDualPlural
Nominativeputthavatī putthavatyau putthavatyaḥ
Vocativeputthavati putthavatyau putthavatyaḥ
Accusativeputthavatīm putthavatyau putthavatīḥ
Instrumentalputthavatyā putthavatībhyām putthavatībhiḥ
Dativeputthavatyai putthavatībhyām putthavatībhyaḥ
Ablativeputthavatyāḥ putthavatībhyām putthavatībhyaḥ
Genitiveputthavatyāḥ putthavatyoḥ putthavatīnām
Locativeputthavatyām putthavatyoḥ putthavatīṣu

Compound putthavati - putthavatī -

Adverb -putthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria