Declension table of ?putthavat

Deva

MasculineSingularDualPlural
Nominativeputthavān putthavantau putthavantaḥ
Vocativeputthavan putthavantau putthavantaḥ
Accusativeputthavantam putthavantau putthavataḥ
Instrumentalputthavatā putthavadbhyām putthavadbhiḥ
Dativeputthavate putthavadbhyām putthavadbhyaḥ
Ablativeputthavataḥ putthavadbhyām putthavadbhyaḥ
Genitiveputthavataḥ putthavatoḥ putthavatām
Locativeputthavati putthavatoḥ putthavatsu

Compound putthavat -

Adverb -putthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria