Declension table of ?puthyantī

Deva

FeminineSingularDualPlural
Nominativeputhyantī puthyantyau puthyantyaḥ
Vocativeputhyanti puthyantyau puthyantyaḥ
Accusativeputhyantīm puthyantyau puthyantīḥ
Instrumentalputhyantyā puthyantībhyām puthyantībhiḥ
Dativeputhyantyai puthyantībhyām puthyantībhyaḥ
Ablativeputhyantyāḥ puthyantībhyām puthyantībhyaḥ
Genitiveputhyantyāḥ puthyantyoḥ puthyantīnām
Locativeputhyantyām puthyantyoḥ puthyantīṣu

Compound puthyanti - puthyantī -

Adverb -puthyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria