Declension table of ?puthyamāna

Deva

NeuterSingularDualPlural
Nominativeputhyamānam puthyamāne puthyamānāni
Vocativeputhyamāna puthyamāne puthyamānāni
Accusativeputhyamānam puthyamāne puthyamānāni
Instrumentalputhyamānena puthyamānābhyām puthyamānaiḥ
Dativeputhyamānāya puthyamānābhyām puthyamānebhyaḥ
Ablativeputhyamānāt puthyamānābhyām puthyamānebhyaḥ
Genitiveputhyamānasya puthyamānayoḥ puthyamānānām
Locativeputhyamāne puthyamānayoḥ puthyamāneṣu

Compound puthyamāna -

Adverb -puthyamānam -puthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria