सुबन्तावली ?पुरुषोक्तिक

Roma

पुमान्एकद्विबहु
प्रथमापुरुषोक्तिकः पुरुषोक्तिकौ पुरुषोक्तिकाः
सम्बोधनम्पुरुषोक्तिक पुरुषोक्तिकौ पुरुषोक्तिकाः
द्वितीयापुरुषोक्तिकम् पुरुषोक्तिकौ पुरुषोक्तिकान्
तृतीयापुरुषोक्तिकेन पुरुषोक्तिकाभ्याम् पुरुषोक्तिकैः पुरुषोक्तिकेभिः
चतुर्थीपुरुषोक्तिकाय पुरुषोक्तिकाभ्याम् पुरुषोक्तिकेभ्यः
पञ्चमीपुरुषोक्तिकात् पुरुषोक्तिकाभ्याम् पुरुषोक्तिकेभ्यः
षष्ठीपुरुषोक्तिकस्य पुरुषोक्तिकयोः पुरुषोक्तिकानाम्
सप्तमीपुरुषोक्तिके पुरुषोक्तिकयोः पुरुषोक्तिकेषु

समास पुरुषोक्तिक

अव्यय ॰पुरुषोक्तिकम् ॰पुरुषोक्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria