Declension table of ?puruṣitavatī

Deva

FeminineSingularDualPlural
Nominativepuruṣitavatī puruṣitavatyau puruṣitavatyaḥ
Vocativepuruṣitavati puruṣitavatyau puruṣitavatyaḥ
Accusativepuruṣitavatīm puruṣitavatyau puruṣitavatīḥ
Instrumentalpuruṣitavatyā puruṣitavatībhyām puruṣitavatībhiḥ
Dativepuruṣitavatyai puruṣitavatībhyām puruṣitavatībhyaḥ
Ablativepuruṣitavatyāḥ puruṣitavatībhyām puruṣitavatībhyaḥ
Genitivepuruṣitavatyāḥ puruṣitavatyoḥ puruṣitavatīnām
Locativepuruṣitavatyām puruṣitavatyoḥ puruṣitavatīṣu

Compound puruṣitavati - puruṣitavatī -

Adverb -puruṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria