Declension table of ?puruṣita

Deva

NeuterSingularDualPlural
Nominativepuruṣitam puruṣite puruṣitāni
Vocativepuruṣita puruṣite puruṣitāni
Accusativepuruṣitam puruṣite puruṣitāni
Instrumentalpuruṣitena puruṣitābhyām puruṣitaiḥ
Dativepuruṣitāya puruṣitābhyām puruṣitebhyaḥ
Ablativepuruṣitāt puruṣitābhyām puruṣitebhyaḥ
Genitivepuruṣitasya puruṣitayoḥ puruṣitānām
Locativepuruṣite puruṣitayoḥ puruṣiteṣu

Compound puruṣita -

Adverb -puruṣitam -puruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria