Declension table of ?puruṣita

Deva

MasculineSingularDualPlural
Nominativepuruṣitaḥ puruṣitau puruṣitāḥ
Vocativepuruṣita puruṣitau puruṣitāḥ
Accusativepuruṣitam puruṣitau puruṣitān
Instrumentalpuruṣitena puruṣitābhyām puruṣitaiḥ puruṣitebhiḥ
Dativepuruṣitāya puruṣitābhyām puruṣitebhyaḥ
Ablativepuruṣitāt puruṣitābhyām puruṣitebhyaḥ
Genitivepuruṣitasya puruṣitayoḥ puruṣitānām
Locativepuruṣite puruṣitayoḥ puruṣiteṣu

Compound puruṣita -

Adverb -puruṣitam -puruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria