Declension table of ?puruṣāyitavya

Deva

NeuterSingularDualPlural
Nominativepuruṣāyitavyam puruṣāyitavye puruṣāyitavyāni
Vocativepuruṣāyitavya puruṣāyitavye puruṣāyitavyāni
Accusativepuruṣāyitavyam puruṣāyitavye puruṣāyitavyāni
Instrumentalpuruṣāyitavyena puruṣāyitavyābhyām puruṣāyitavyaiḥ
Dativepuruṣāyitavyāya puruṣāyitavyābhyām puruṣāyitavyebhyaḥ
Ablativepuruṣāyitavyāt puruṣāyitavyābhyām puruṣāyitavyebhyaḥ
Genitivepuruṣāyitavyasya puruṣāyitavyayoḥ puruṣāyitavyānām
Locativepuruṣāyitavye puruṣāyitavyayoḥ puruṣāyitavyeṣu

Compound puruṣāyitavya -

Adverb -puruṣāyitavyam -puruṣāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria