Declension table of ?puruṣāyitavya

Deva

MasculineSingularDualPlural
Nominativepuruṣāyitavyaḥ puruṣāyitavyau puruṣāyitavyāḥ
Vocativepuruṣāyitavya puruṣāyitavyau puruṣāyitavyāḥ
Accusativepuruṣāyitavyam puruṣāyitavyau puruṣāyitavyān
Instrumentalpuruṣāyitavyena puruṣāyitavyābhyām puruṣāyitavyaiḥ puruṣāyitavyebhiḥ
Dativepuruṣāyitavyāya puruṣāyitavyābhyām puruṣāyitavyebhyaḥ
Ablativepuruṣāyitavyāt puruṣāyitavyābhyām puruṣāyitavyebhyaḥ
Genitivepuruṣāyitavyasya puruṣāyitavyayoḥ puruṣāyitavyānām
Locativepuruṣāyitavye puruṣāyitavyayoḥ puruṣāyitavyeṣu

Compound puruṣāyitavya -

Adverb -puruṣāyitavyam -puruṣāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria