Declension table of ?puruṣāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuruṣāyiṣyantī puruṣāyiṣyantyau puruṣāyiṣyantyaḥ
Vocativepuruṣāyiṣyanti puruṣāyiṣyantyau puruṣāyiṣyantyaḥ
Accusativepuruṣāyiṣyantīm puruṣāyiṣyantyau puruṣāyiṣyantīḥ
Instrumentalpuruṣāyiṣyantyā puruṣāyiṣyantībhyām puruṣāyiṣyantībhiḥ
Dativepuruṣāyiṣyantyai puruṣāyiṣyantībhyām puruṣāyiṣyantībhyaḥ
Ablativepuruṣāyiṣyantyāḥ puruṣāyiṣyantībhyām puruṣāyiṣyantībhyaḥ
Genitivepuruṣāyiṣyantyāḥ puruṣāyiṣyantyoḥ puruṣāyiṣyantīnām
Locativepuruṣāyiṣyantyām puruṣāyiṣyantyoḥ puruṣāyiṣyantīṣu

Compound puruṣāyiṣyanti - puruṣāyiṣyantī -

Adverb -puruṣāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria