Declension table of ?puruṣāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuruṣāyiṣyamāṇā puruṣāyiṣyamāṇe puruṣāyiṣyamāṇāḥ
Vocativepuruṣāyiṣyamāṇe puruṣāyiṣyamāṇe puruṣāyiṣyamāṇāḥ
Accusativepuruṣāyiṣyamāṇām puruṣāyiṣyamāṇe puruṣāyiṣyamāṇāḥ
Instrumentalpuruṣāyiṣyamāṇayā puruṣāyiṣyamāṇābhyām puruṣāyiṣyamāṇābhiḥ
Dativepuruṣāyiṣyamāṇāyai puruṣāyiṣyamāṇābhyām puruṣāyiṣyamāṇābhyaḥ
Ablativepuruṣāyiṣyamāṇāyāḥ puruṣāyiṣyamāṇābhyām puruṣāyiṣyamāṇābhyaḥ
Genitivepuruṣāyiṣyamāṇāyāḥ puruṣāyiṣyamāṇayoḥ puruṣāyiṣyamāṇānām
Locativepuruṣāyiṣyamāṇāyām puruṣāyiṣyamāṇayoḥ puruṣāyiṣyamāṇāsu

Adverb -puruṣāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria