Declension table of ?puruṣāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuruṣāyiṣyamāṇam puruṣāyiṣyamāṇe puruṣāyiṣyamāṇāni
Vocativepuruṣāyiṣyamāṇa puruṣāyiṣyamāṇe puruṣāyiṣyamāṇāni
Accusativepuruṣāyiṣyamāṇam puruṣāyiṣyamāṇe puruṣāyiṣyamāṇāni
Instrumentalpuruṣāyiṣyamāṇena puruṣāyiṣyamāṇābhyām puruṣāyiṣyamāṇaiḥ
Dativepuruṣāyiṣyamāṇāya puruṣāyiṣyamāṇābhyām puruṣāyiṣyamāṇebhyaḥ
Ablativepuruṣāyiṣyamāṇāt puruṣāyiṣyamāṇābhyām puruṣāyiṣyamāṇebhyaḥ
Genitivepuruṣāyiṣyamāṇasya puruṣāyiṣyamāṇayoḥ puruṣāyiṣyamāṇānām
Locativepuruṣāyiṣyamāṇe puruṣāyiṣyamāṇayoḥ puruṣāyiṣyamāṇeṣu

Compound puruṣāyiṣyamāṇa -

Adverb -puruṣāyiṣyamāṇam -puruṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria