Declension table of ?puruṣāyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuruṣāyamāṇā puruṣāyamāṇe puruṣāyamāṇāḥ
Vocativepuruṣāyamāṇe puruṣāyamāṇe puruṣāyamāṇāḥ
Accusativepuruṣāyamāṇām puruṣāyamāṇe puruṣāyamāṇāḥ
Instrumentalpuruṣāyamāṇayā puruṣāyamāṇābhyām puruṣāyamāṇābhiḥ
Dativepuruṣāyamāṇāyai puruṣāyamāṇābhyām puruṣāyamāṇābhyaḥ
Ablativepuruṣāyamāṇāyāḥ puruṣāyamāṇābhyām puruṣāyamāṇābhyaḥ
Genitivepuruṣāyamāṇāyāḥ puruṣāyamāṇayoḥ puruṣāyamāṇānām
Locativepuruṣāyamāṇāyām puruṣāyamāṇayoḥ puruṣāyamāṇāsu

Adverb -puruṣāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria