Declension table of ?puruṣāyamāṇa

Deva

NeuterSingularDualPlural
Nominativepuruṣāyamāṇam puruṣāyamāṇe puruṣāyamāṇāni
Vocativepuruṣāyamāṇa puruṣāyamāṇe puruṣāyamāṇāni
Accusativepuruṣāyamāṇam puruṣāyamāṇe puruṣāyamāṇāni
Instrumentalpuruṣāyamāṇena puruṣāyamāṇābhyām puruṣāyamāṇaiḥ
Dativepuruṣāyamāṇāya puruṣāyamāṇābhyām puruṣāyamāṇebhyaḥ
Ablativepuruṣāyamāṇāt puruṣāyamāṇābhyām puruṣāyamāṇebhyaḥ
Genitivepuruṣāyamāṇasya puruṣāyamāṇayoḥ puruṣāyamāṇānām
Locativepuruṣāyamāṇe puruṣāyamāṇayoḥ puruṣāyamāṇeṣu

Compound puruṣāyamāṇa -

Adverb -puruṣāyamāṇam -puruṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria