सुबन्तावली ?पुरोवातसनि

Roma

पुमान्एकद्विबहु
प्रथमापुरोवातसनिः पुरोवातसनी पुरोवातसनयः
सम्बोधनम्पुरोवातसने पुरोवातसनी पुरोवातसनयः
द्वितीयापुरोवातसनिम् पुरोवातसनी पुरोवातसनीन्
तृतीयापुरोवातसनिना पुरोवातसनिभ्याम् पुरोवातसनिभिः
चतुर्थीपुरोवातसनये पुरोवातसनिभ्याम् पुरोवातसनिभ्यः
पञ्चमीपुरोवातसनेः पुरोवातसनिभ्याम् पुरोवातसनिभ्यः
षष्ठीपुरोवातसनेः पुरोवातसन्योः पुरोवातसनीनाम्
सप्तमीपुरोवातसनौ पुरोवातसन्योः पुरोवातसनिषु

समास पुरोवातसनि

अव्यय ॰पुरोवातसनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria